||Devi Mahatmyam ||

||| Devi Sapta Sati||

|| Chapter 9||


||om tat sat||

Select text in Devanagari Kannada Gujarati English
उत्तर चरितमु
महासरस्वती ध्यानम्

घण्टाशूलहलानि शंखमुसले चक्रं धनुः सायकं
हस्ताब्जैर्दधतीं घनान्तविलसत् शीतांशु तुल्यप्रभाम्।
गौरीदेहसमुद्भवां त्रिजगतां आधारभूतां महा
पूर्वामत्र सरस्वतीमनुभजे शुम्भादि दैत्यार्दिनीम्॥

॥ओम् तत् सत्॥
=============
नवमाध्यायः ॥

राजोवाच॥

विचित्रमिदमाख्यातं भगवन् भवता मम।
देव्याचरितमाहात्म्यं रक्तबीजवधाश्रितम्॥1||

भूयश्चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते।
चकारशुम्भो यत्कर्म निशुम्भाश्चातिकोपनः॥2||

ऋषि रुवाच॥

चकार कोपमतुलं रक्तबीजे निपातिते।
शुम्भासुरो निशुम्भश्च हतेष्वन्येषु चाहवे॥3||

हन्यमानं महासैन्यं विलोक्यामर्षमुद्वहन्।
अभ्यधावन्निशुम्भोऽथ मुख्ययासुरसेनया॥4||

तस्याग्रतस्तथा पृष्टे पार्श्वयोश्च महासुराः।
सन्दष्टौष्ठ पुटाः क्रुद्धा हन्तुं देवीमुपाययुः॥5||

आजगाम महावीर्यः शुम्भोऽपि स्वबलैर्वृतः।
निहन्तुं चण्डिकां कोपात् कृत्वा युद्धं तु मातृभिः॥6||

ततोयुद्धमतीवासीत् देव्या शुम्भनिशुम्भयोः।
शरवर्षमतीवोग्रं मेघयोरिव वर्षतोः॥7||

चिच्छेदा तान् शरां ताभ्यां चण्डिका स्वशरोत्करैः।
ताडयामास चांगेषु शस्त्रौघैरसुरेश्वरौ॥8||

निशुम्भो निशितं खड्गं चर्म चादाय सुप्रभम्।
अताडयन्मूर्थ्नि सिंहं देव्या वाहनमुत्तमम्॥9||

ताडिते वाहने देवी क्षुर प्रेणासिमुत्तमम्।
निशुम्भस्याशु चिच्छेद चर्म चाप्यष्टचन्द्रकम्॥10||

चिन्नेचर्मणि खड्गे च शक्तिं चिक्षेप सोऽसुरः।
तामप्यस्य द्विधा चक्रे चक्रेणाभिमुखागताम्॥11||

कोपाध्मातो निशुम्भोऽथ शूलं जग्राह दानवः।
आयान्तं मुष्टिपातेन देवी तच्चाप्यचूर्णयत्॥12||

आविद्द्याथ गदां सोऽपि चिक्षेप चण्डिकां प्रति।
सापि देव्या त्रिशूलेन भिन्ना भस्मत्वमागता॥13||

ततः परशुहस्तं तमायान्तं दैत्यपुंगवं।
आहत्य देवी बाणौघैः अपातयत भूतले॥14||

तस्मिन्निपतिते भूमौ निशुम्भे भीमविक्रमे ।
भ्रातर्यतीव संकृद्धः प्रययौ हन्तुमम्बिकाम्॥15||

स रथस्थः तथात्युच्छैः गृहीतपरमायुधैः।
भुजैरष्टाभिरतुलैः व्याप्याशेषं बभौ नभः॥16||

तमायान्तं समालोक्य देवी शंखमवादयत्।
ज्याशब्दं चापि धनुषः चकारातीव दुःसहम्॥17||

पूरयामास ककुभो निजघण्टास्वनेन च।
समस्त दैत्य सेन्यानां तेजो वथ विधायिना॥18||

ततः सिंहो महानादैः त्याजितेभ महामदैः।
पूरयामास गगनं गां तथोप दिशो दश॥19||

ततः काळी समुत्पत्य गगनं क्ष्मामताडयत्।
कराभ्यां तन्निनादेन प्राक्स्वनास्ते तिरोहिताः॥20||

अट्टाट्टहासमशिवं शिवदूती चकारह।
तैः शब्दैरसुरास्त्रेसुः शुम्भः कोपं परं ययौ॥21||

दुरात्मं तिष्ठतिष्ठेति व्याजहाराम्भिका यदा।
तदा जयेत्यभिहितं देवैराकाशसंस्थितैः॥22||

शुम्भेनागत्य या शक्तिः मुक्ता ज्वालातिभीषणा।
आयान्ती वह्निकूटाभा सा निरस्ता महोल्कया॥23||

सिंहनादेन शुम्भस्य व्याप्तं लोकत्रयान्तरम्।
निर्घात निःस्वनो घोरो जितवानवनीपते॥24||

शुम्भमुक्तान् शरान् देवी शुम्भस्तत्प्रहितान् शरान्।
चिच्छेद स्वशरैरुग्रैः शतशोऽथ सहस्रशः॥25||

ततः सा चण्डिका क्रुद्धा शूलेनाभिजघान तम्।
स तदाभिहतो भूमौ मूर्छितो निपपात ह॥26||

ततो निशुम्भः सम्प्राप्य चेतनामात्तकार्मुकः।
आजघान शरैर्देवीं काळीं केसरिणम् तथा॥27||

पुनश्च कृत्वा बाहूनाम् अयुतं दनुजेश्वरः।
चक्रायुधेन दितिजः छादयामास चण्डिकाम्॥28||

ततो भगवती क्रुद्धा दुर्गा दुर्गार्तिनाशिनी।
चिच्छेद तानि चक्राणि स्वशरैः सायाकांश्च तान्॥29||

ततो निशुम्भो वेगेन गदामादाय चण्डिकाम्।
अभ्यधावत वै हन्तुं दैत्यसेना समावृतः॥30||

तस्यापतत एवाशु गदां चिच्छेद चण्डिका।
खड्गेन शितधारेण स च शूलं समादधे॥31||

शूलहस्तं समायान्तं निशुम्भममरार्दनम्।
हृदि विव्याथ शूलेन वेगाविद्धेन चण्डिका ॥32||

भिन्नस्य तस्य शूलेन हृदयान् निःसृतोऽपरः।
महाबलो महावीर्यः तिष्ठेति पुरुषो वदन्॥33||

तस्य निष्क्रामतो देवी प्रहास्य स्वनवत्ततः।
शिरश्चिच्छेद खड्गेन ततोऽसाववतद्भुवि॥34||

ततः सिंहश्चखादोग्र दंष्ट्राक्षुण्ण शिरोधरान्।
असुरांस्तां स्तथा काळी शिवदूती तथापरान् ॥35||

कौमारी शक्ति निर्भिन्नाः केचिन्नेशुर्महासुराः।
ब्रह्माणी मन्त्रपूतेन तोयेनान्ये निराकृताः॥36||

माहेश्वरी त्रिशूलेन भिन्नाः पेतुस्तथापरे।
वाराही तुण्दघातेन केचिच्चूर्णीकृता भुवि॥37||

खण्दं खण्डं च चक्रेण वैष्णव्या दानवाः कृताः ।
वज्रेण चैन्द्री हस्ताग्र विमुक्तेन तथापरे॥38||

केचिद्विने शुरसुराः केचिन्नष्टा महाहवात्।
भक्षिताश्चापरे काळी शिवदूती मृगाधिपैः॥39||

इति मार्कण्डेय पुराणे सावर्णिके मन्वन्तरे
देवी महात्म्ये निशुम्भ वथो नाम
नवमाध्यायः ॥

॥ ओम् तत् सत्॥
उप्दतॆद् 27 09 2022
=====================================
updated16 10 2018 2045